||Sundarakanda ||

|| Sarga 18||( Slokas in Devanagari) )

हरिः ओम्

Sloka Text in Telugu , Kannada, Gujarati, Devanagari, English

|| Om tat sat ||

सुन्दरकाण्ड्.
अथ अष्टादशस्सर्गः

श्लो॥तथा विप्रेक्षमानस्य वनं पुष्पित पादपं।
विचिन्वतश्च वैदेहीं किंचित् शेषा निशाऽभवत्॥1||

षडङ्गवेदविदुषां क्रतुप्रवरयाजिनां।
शुश्राव ब्रह्मघोषांश्च विरात्रे ब्रह्मरक्षसाम्॥2||
अथमङ्गळवादित्रैः शब्दैः श्रोत्रमनोहरैः।
प्राबुध्यत महाबाहुः दशग्रीवो महाबलः॥3||

विबुध्यतु यथाकालं राक्षसेन्द्रः प्रतापवान्।
स्रस्तमाल्याम्बरधरो वैदेहीम् अन्वचिन्तयत्॥4||
भृशं नियुक्तस्तस्यां च मदनेन मदोत्कटाः।
न स तं राक्षसं कामं शशाकात्मनि गूहितम्॥5||

स सर्वाभरणैर्युक्तो बिभ्रत् श्रियमनुत्तमां।
तां नगैर्बहुभि र्जुष्टां सर्वपुष्पफलोपगैः॥6||
वृतां पुष्करिणीभिश्चनानापुष्पोपशोभिताम्।
सदामदैश्च विहगैः विचित्रां परमाद्भुतम्॥7||

ईहामृगैश्च विविधैर्जुष्टां दृष्टिमनोहरैः।
वीथीः संप्रेक्षमाणश्च मणिकाञ्चनतोरणाः॥8||
नानामृग गणाकीर्णम् फलैः प्रपतितैर्वृताम्।
अशोकवनिकामेव प्राविशत् संततद्रुमाम्॥9||

अङ्गनाशतमात्रंतु तं व्रजंत मनुव्रजत्।
महेन्द्रमिव पौलस्त्यं देवगंधर्वयोषितः॥10||
दीपिकाः काञ्चनीः काश्चित् जगृहुः तत्र योषितः।
वालव्यजनहस्ताश्च तालवृन्तानि चापराः॥11||
काञ्चनैरपि भृंगारैः जह्रुः सलिलमग्रतः॥
मण्डलाग्रान् बृसींचैव गृह्याऽन्याः पृष्ठतो ययुः॥12||
काचित् रत्नमयीं स्थालीं पूर्णां पानस्य भामिनी।
दक्षिणा दक्षिणेनैव तदा जग्राह पाणिना॥13||

राजहंस प्रतीकाशं छत्रं पूर्णशशिप्रभम्।
सौवर्णदण्डमपरा गृहीत्वा पृष्ठतो ययौ॥14||

निद्रामद परीताक्ष्यो रावणस्योत्तमाः स्त्रियः।
अनुजग्मुः पतिं वीरं घनं विद्युल्लताइव॥15||
व्याविद्धहारकेयूराः समा मृदितवर्णकाः।
समागळित केशान्ताः सस्वेद वदनास्तथा॥16||

घूर्णंत्यो मदशेषेण निद्रया च शुभाननाः।
स्वेदक्लिष्टाङ्ग कुसुमाः सुमाल्याकुलमूर्थजाः॥17||
प्रयान्तं नैरृतपतिं नार्यो मदिरलोचनाः।
बहुमानाच्च कामाच्च प्रिया भार्या स्तमन्वयुः॥18||

स च कामपराधीनः पति स्तासां महाबलः।
सीतासक्त मना मम्दो मदाञ्चितगति र्बभौ॥19||
ततः काञ्चीनिनादं च नूपुराणां निस्स्वनम्।
शुश्राव परमस्त्रीणां स कपिर्मारुतात्मजः॥20||

तं चा प्रतिमकर्माणं अचिन्त्यबलपौरुषम्।
द्वारदेशमनुप्राप्तं ददर्श हनुमान् कपिः॥21||
दीपिकाभिरनेकाभिः समन्तादवभासितम्।
गन्धतैलावसिक्ताभिः ध्रियमाणाभिरग्रतः॥22||
कामदर्पमदैर्युतं जिह्मताम्रायतेक्षणम्।
समक्षमिव कंदर्पं अपविद्धशरासनम्॥23||
मथितामृतफेनाभ मरजो वस्त्रमुत्तमम्।
सलील मनुकर्षंतं विमुक्तं सक्त मंगदे ॥24||

तं पत्रविटपे लीनः पत्त्रपुष्पघनावृतः।
समीपमिव संक्रान्तं निध्यातु मुपचक्रमे॥25||
अवेक्षमाणस्तु ततो ददर्श कपिकुङ्जरः ।
रूपयौवनसंपन्ना रावणस्य वरस्त्रियः॥26||

ताभिः परिवृतो राजा सुरूपाभिर्महायशाः।
तन्मृगद्विजसंघुष्टं प्रविष्टः प्रमदावनम्॥27||
क्षीबो विचित्राभरणः शंङ्कुकर्णो महाबलः।
तेन विश्रवसः पुत्त्रः सदृष्टो राक्षसाधिपः॥28||
वृतः परमनारीभिः ताराभिरिव चन्द्रमाः।
तं ददर्श महातेजाः तेजोवन्तं महाकपिः॥29||

रावणोऽयं महाबाहुः इति संचित्य वानरः।
अवप्लुतो महातेजा हनुमान् मारुतात्मजः॥30||
स तथा‍प्युग्रतेजाः सन्निर्धूतस्तस्य तेजसा।
पत्रगुह्यान्तरे सक्तो हानुमान् संवृतोऽभवत्॥31||

स तां असितकेशांतां सुश्रोणीं संहतस्तनीम्।
दिदृक्षु रसितापांगां उपावर्तत रावणः॥32||

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सु्न्दरकाण्डॆ अष्टादशस्सर्गः॥

|| ओम् तत् सत् ॥